Ratnamālāstotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

रत्नमालास्तोत्रम्

ratnamālāstotram

ācāryavanaratnapādaviracitam


lokeśvaraṃ vimalaśūnyakṛpārdracittaṃ

mārgajñatāprathitadeśanayārthavācam |

sarvajñatādiparipūrṇaviśuddhadehaṃ

jñānādhikāralalitaṃ śirasā namāmi || 1 ||



vaineyabhedavaśato bahudhāvabhāsai-

reko'pi pātragajaleṣu śaśīva yasmāt |

saṃlakṣase parahitānugataiva tasmād

buddhistvaho paramavismayanīyarūpā || 2 ||



saṃpūrṇacandravadane lalito lalāṭa-

deśādvinirgatamaheśvaradevaputraḥ |

vaineyaśāmbhavajanapratibodhanārthaṃ

devādhidevapratimānuja īśvarastvam || 3 ||



vaineyakomalabhavapratibodhanāya

kiṃ dhāma saṃbhṛta mahāśubhalakṣaṇaṃ te |

niryāta eva hi pitāmahadevapūjāṃ

lokeśvareśvaraparaṃ śirasā namāmi || 4 ||



vaineyavaiṣṇavajanapratibodhanāya

rājīvapāṇihṛdayāt pratiniḥsṛto'sau |

nārāyaṇo'pi bhuvaneśvara eva tasmāt

puṃsāṃ tvameva paramottama eva nānyaḥ || 5 ||



candrārkasādarabalāhitabhaktibhājāṃ

saṃdarśanārthamibhanīlasulocanābhyām |

yanniḥsṛtau śaśiravī bhuvi locanābhyāṃ

dhvastāntarālatamasaṃ tamahaṃ namāmi || 6 ||



sārasvatīvinayayojitabhaktibhājāṃ

bodhāya vai bhagavatīha sarasvatīyam |

dṛṣṭāgratastava jinātmajapaprasūtā

prajñābhilāṣiphaladaṃ tamahaṃ namāmi || 7 ||



vaineyavāyujanitākṣaramārgasiddhyai

yo lokanātha sugato'tha viniḥsṛto'sau |

devaḥ samīraṇavaro bhuvi janmabhājā-

mīryāpathārthaphaladaṃ tamahaṃ namāmi || 8 ||



vaineyavāruṇaśivāyanamīpsitānāṃ

saṃbodhanārthamudarātsugatātmajānām |

yanniḥsṛto varuṇadevavaro'pyakasmā-

daiśvaryasiddhi phaladaṃ tamahaṃ namāmi || 9 ||



vaineyasaṃmataphalādyabhilāṣiṇo vai

saṃsiddhaye pravaralakṣaṇapādapadme |

yanniḥsṛtā bhagavatī dharaṇī prasiddhā

trailokyanāthamasamaṃ satataṃ namāmi || 10 ||



saṃsāramuktamapi susthitameva tatra

kāruṇyataśca bhavacāriṇi sattvavarge |

bhūyāt sthitirmama sadāsthirasā bhavanta-

mevaṃ mahāśayavaraṃ paramaṃ namāmi || 11 ||



ekena pādatalakena bhavatsvakena

cakrāntasaṃvaramanantaralokadhātau |

kalpāntadagdhabhuvane jvalitogravahni-

rniḥśvāsavāyubalatastava nirvṛtaḥ syāt || 12 ||



svāṃ tarjanīṃ mukhadhṛto'hitatarjanena

saṃcālitāśca bahumerugaṇā nakhasya |

koṣoddhṛtaṃ jaladhitoyamaśeṣataḥ syāt

sāmarthyamīdṛśamaho bhavataḥ kuto'nyat || 13 ||



kvedaṃ ca śaiśavaparaṃ nanu cārurupaṃ

saṃdarśanīyavarakomalabālacandram |

durvāramāramathanaṃ ca mayaikasahyaṃ

vikrāntaduḥsahaparaṃ kva ca ceṣṭitaṃ te || 14 ||



eṣā batāñjananibhorujanāvalī sā

kauṭilyacāruvikaṭā svaśiroruhāgre |

kleśendhane jvalitavisphuritatvavahne-

rdhūmāvalīva vimalā nanu lakṣyate te || 15 ||



tvatkāntileśavimalā daśadikpratānaiḥ

pakṣāsitakṣayakṛśā sakalā suśobhā |

paryanta iṣṭaśaśino bhavaneṣu yatte

manye virāji nikhilaṃ tava kāntileśāt || 16 ||



bandhurhi ko mārgikasaṃmataṃ mataṃ naro narī sā sa ca satpathaṃ patham |

parārthasaṃpāditasaṃvaraṃ varaṃ namāmi bhūmīśvararājinaṃ jinam || 17 ||



anityanirvāṇapade sthitaṃ sthitaṃ prabhāsvarādhiṣṭhitasaṃhitaṃ hitam |

śamīkṛtāśeṣajanaṃ śivaṃ śivaṃ namāmi bhūmīśvararājinaṃ jinam || 18 ||



gabhastimālāmitasaṃkulaṃ kulaṃ tatra svapāṇau dhṛtapaṅkajaṃ kajam |

ratānugāśobhitasaṃrataṃ rataṃ namāmi bhūmīśvararājinaṃ jinam || 19 ||



svadharmadhātuṃ karuṇāparaṃ paraṃ śubhādisaṃbhārasusaṃbhṛtaṃ bhṛtam |

vikalpahīnaṃ dhvanideśakaṃ śakaṃ namāmi bhūmīśvarājinaṃ jinam || 20 ||



tathatātathatādvayaśātaśataṃ sadasatparipūritadharmakatham |

kathanīyavirājitasatyaparaṃ praṇame dharaṇīśvararājavaram || 21 ||



varavārijarūpi jagatprasaraṃ sarasīruhalocanacārutaram |

tarasāpi rasatvaviśuddhiparaṃ praṇame dharaṇīścarājavaram || 22 ||



varanirmitabhogaparārtharataṃ rataśūnyanirañjanadharmadharam |

dharaṇīndravibhūṣitasiddhiparaṃ praṇame dharaṇīśvararājavaram || 23 ||



varasatsahajodadhicandramukhaṃ sukhabhāṣitasattvavimuktipadam |

padabhūṣaṇalakṣaṇatānuparaṃ praṇame dharaṇīśvararājavaram || 24 ||



lokeśvareyaṃ (māṃ) tava ratnamālāmacīkaracchrīvanaratnapādaḥ |

avāpi yattena śubhapraviṣṭaṃ tenaiva loko'stu samantabhadraḥ || 25 ||



śrīmadāryāvalokiteśvarabhaṭṭārakasya

ratnamālāstotraṃ samāptam |